SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीकं Đot so€oàn và tiêu ॥ मूलम् ॥-संतिमे य दुवे ठाणा । अक्खाया मारणंतिया ॥ अकाममरणं चेव । सकाममरणं तहा ॥२॥ व्याख्या-इमे प्रत्यक्षे द्वे स्थाने आख्याते, जीवनिवासाश्रयावाख्यातो, पूर्व तीर्थंकरैः कथितो, कीदृशे द्वे स्थाने ? मारणांतिके, मरणमेवांतो मरणांतस्तत्र भवं मारणांतिकं, तस्मिन् मरणावस्थायां जाते इत्यर्थः. ते द्वे स्थाने के ? एकमकाममरणं च पुनरन्यत्तथा सकाममरणं, अकाममरणं बालमरणं, सकाममरणं पंडितमरणं, चैवशब्दो पदपूरणार्थों. मरणं सप्तदशधा-आवीचीमरणं १ अवधिमरणं २ अंतिम ३ वलय ४ वशात ५ अंतःशल्य ६ तद्भव ७ पंडित ८ बाल ९ मिश्र १० छद्मस्थ ११ केवली १२ विहायस १३ गृद्धपृष्ट १४ मत्तपरिज्ञा १५ इंगिनी १६ पादपोपगमनं १७ चेति. ॥ मूलम् ॥ बालाणं अकामं तु । मरणं असयंभवे ॥ पंडियाणं सकामं तु । उक्कोसेणं सयं भवे ॥३॥व्याख्या-बालानां मूर्खाणामकामं, अकामेनानीप्सितत्वेन म्रियतेऽस्मिन्नित्यकाममरणमसकृद्धारंवारं भवेत् , तु पुनः पंडितानां सकामं, सह कामेनेप्सितेन म्रियतेऽस्मिन्निति सकाममरणं, यस्मिन्नागते सत्यसंत्रस्थतयोत्सवभूतत्वेन सकाममिव सकामं, तादृशं मरणं पंडितानामुत्कृष्टं सकृदेकवारमेव 5000000000000000000000 For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy