SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीकं ॥१९४। 10000000000000000000000 का गर्व स्फेटयेत्, मायां न सेवेत, लोभं प्रसह्यात्परित्यजेत . ॥ १२ ॥ ॥ मूलम् ॥ जे संखया तुच्छ परप्पवाई । ते पिज्जदोसाणुगया परज्झा। एए अहम्मुत्ति दगंछमाणो। कंखे गुणे जाव सरीरभेओत्ति बेमि ॥१३॥ व्याख्या-ये परप्रवादिनः संस्कृतास्तुच्छा | यदृच्छाभिधानतया निःसारास्ते - पिजदोसाणुगया' प्रेमद्वेषानुगताः संति, पुनस्ते परज्झाः परवशा | रागद्वेषग्रस्ताः संति, एतेऽधर्महेतुत्वादधर्मा इत्यमुना प्रकारेण जुगुप्समानस्तत्परिचयं निवारयन् , निंदायाः सर्वत्र निषेधत्वान्न निंदन गुणान् ज्ञानादीन् कांताभिलषेत्, कथं यावत् यावच्छरीरभेदः शरीरस्य भेदः पतनं स्यादित्यर्थः. इति प्रमादाप्रमादयोहेयोपादेयसूचकमसंस्कृतप्रथमपदोपलक्षितमसंस्कृताख्यं चतुर्थमध्ययनं संपूर्ण. इति श्रीमदुत्तराध्ययनसूत्रार्थदीपिकायामुपाध्यायश्रीलक्ष्मीकीर्तिगणिशिष्यलक्ष्मीवल्लभगणिविरचितायां चतुर्थमध्ययनस्यार्थः संपूर्णः॥ श्रीरस्तु ॥ 3600000000000000000086 For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy