SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा TPBass fease flow स्वातंत्र्यविरहितो गुरुशिक्षितः शिवमाप्नोति. सटीक ॥ मूलम् ॥–स पुवमेवं न लभिज पच्छा । एसोवमा सासयवाइयाणं ॥ विसीयइ सिढिले आउयंमि । कालेवणीए सरीरस्स भेए ॥९॥ व्याख्या-यः पुरुषः पूर्वमेवाप्रमत्तत्वं न लभेत, स पुरुषः पश्चादपि पूर्वमिवाप्रमत्तत्वं न लभेत, एषा शाश्वतावादिनां निरुपक्रमायुषामुपमायुक्तिः, यादृशो जीवः पूर्व स्यात्तादृशः पश्चादपि स्यादिति शाश्वतवादिनो वदंतीत्यर्थः. आयुषि शिथिले जाते सति शरीरस्य भेदेन कालेनोपनीते सति मरणे निकटे समागते सति विषीदति विषण्णो भवति, अतःकारणात्पूर्वमपि पश्चादपि च न प्रमाद्यं. ॥ ९॥ ॥ मूलम् ॥-खिप्पं न सकेइ विवेगमेउं । तम्हा समुहाय पहाय कामे ॥ समिच्चलोगं समया महेसी। अप्पाण रक्खी चरप्पमत्तो ॥ १०॥ व्याख्या-हे भव्य ! क्षिप्रं शीघ्र विवेकं द्रव्यभावेन संगत्यागरूपमेतुं प्राप्तुं भवान्न शक्नोति न समर्थों भवति, तस्मादात्मरक्षी सन्नप्रमत्तश्च सन् त्वं विचर? | ॥१९१॥ किं कृत्वा ? समुच्छाय सम्यगुद्यम विधाय, पुनः किं कृत्वा ? कामानिद्रियविषयान् प्रकर्षेण हित्वेति, DOCOOO015092eeeeeeeee For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy