________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीकं
॥१७५॥
100000000000000000000
शब्दं कुरु ? यथा सा भूमिगृहद्वारमुद्घाटयति, त्वां च स्वस्वामिनं करिष्यति, संकेतदानार्थं मत्खड्गं गृहाणेत्युक्ते कुमारस्तत्खड्गं गृहीत्वा तत्र गतः, स तु तत्रैव मृतः, कुमारेण सा शब्दिता, आगता | च सा द्वारमुद्घाटयामास; मध्ये आकारितः कुमारः, पल्यंके शायितः, उक्तं च तव विलेपनाद्यर्थं चंदनादिकमहमानयामीति, ततो निर्गता सा, कुमारेण चिंतितं प्रायः स्त्रीणां विश्वासो न कार्यः; यतः शास्त्रे इमे दोषा प्रायो भवंति–माया अलियं लोभो। मूढत्तं साहसं अलोयत्तं ॥ निस्संतिया | तहच्चिय । महिलाण महावया दोसा ॥१॥ एतस्यास्तु तथाविधचौरभगिन्या विश्वासो नैव कार्य इति विचिंत्य कुमारः शय्यां मुक्त्वान्यत्र गृहकोणे स्थितः, सा बहिर्गत्वा यंत्रप्रयोगेण शय्योपरि शिलां मुमोच, तया शय्या चूर्णिता. ततः कुमारेण सा सद्यः साक्रोशं केशेषु धृत्वा राज्ञः समीपे आनीता, प्रोक्तः सर्वोऽपि वृत्तांतः, राज्ञा तद्भूमिगृहात्समस्तं वित्तमानाय्य लोकेभ्यो दत्तं, कुमारेण सा जीवंती मोचिता, पश्चान्नृपाग्रहात्कुमारेण नृपसुता कमलसेना नाम्नी परिणीता, नृपेण कुमारस्य सहस्रनामा दत्ताः, शतगजा दत्ताः, दशसहस्राण्याश्वा दत्ताः, लक्षपदातयश्च दत्ताः, ततः सुखेन कुमारस्तिष्टति.
രോരക്കരാടും
॥१७५॥
For Private And Personal Use Only