SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटीकं उत्तरा-10 ऽस्ति, स बहुपक्रमेऽपि न दृश्यते. ततः कुमारेणोक्तं राजन्नहं सप्तदिवसमध्ये तस्करकर्षणं चेन्न करोमि ॥१७३॥ तदाग्निप्रवेशं करोमीति प्रतिज्ञा कृता, राज्ञा तु पुरलोकप्राभृतं कुमाराय दत्तं. कुमारस्तत उत्थाय चौरस्थानानि विचारयति, यथा-वेसाण मंदिरेसु । पाणागारेसु जूयहाणेसु ॥ कुल्लूरियवणेसु अ । उजाणनिवाणसालासु ॥१॥ मयसुन्नदेवलेसु अ। चच्चरचउहट्टसुन्नसालासु ॥ एएसु ठाणेसु । | पाएणं तकरो होइ ॥२॥ एवं चौरस्थानानि पश्यतः कुमारस्य षड् दिना गताः, पश्चात्सप्तमे दिने नगराबहिर्गत्वा तरोरधः स्थित एवं चिंतयति--छिज्जउ सीसं अहवा। होउ बंधणं चयउ सबहा लच्छी। पडिवन्नपालणेसु । पुरिसाणं ज होइ तं होउ ॥१॥ एवं चिंतयन्नसौ कुमार इतस्ततो दिगवलोकनं करोति. तस्मिन्नवसरे एकः परिहितधातुवस्त्रो मुण्डितशिरःकूर्चस्त्रिदंडधारी चामरहस्तः किमपि 'बुड् | | बुड्' इति शब्दं मुखेन कुर्वाणः परिव्राजकस्तत्रायातः, कुमारेण दृष्टश्चिन्तितं चायमवश्यं चोरो यतोऽ-18 स्य लक्षणानीहशानि संति, यथा-करिसुंडाभुयदंडो। विसालवत्थलो फरुसकेसो॥ नवजुवणो रउद्दो । रत्तत्थो दीहजंघो य ॥१॥ एवं चिंतयतः कुमारस्य तेन कथितमहो सत्पुरुष ! कुतस्त्वमायातः? 000000000000000000000 1000000000000000000000 १७३॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy