SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥१७१॥ 0000000000000000000001 चालनेनैव मुक्ता शिला, पतंत्या तया शय्या चूर्णिता, सात्यंत हर्षवती दत्ततालैवं वदति हतो मया भ्रातृघातकः. ततोऽगडदत्तेन त्वरितं सा केशेषु गृहीता भणिता च हा दासिके ! किं त्वं मां हनिष्यसि? |8 सा तत्पादयोः पतिता, तव चरणो मे शरणमिति बभाण. अथ तेन सा मा भयं कुर्वित्या श्वासिता, स्वकरे गृहीता, राजकुले नीता, कथितश्च समस्तवृत्तांतः, राज्ञा सोऽगडदत्तः पूजितः प्रशंसितश्च. एवमप्रमत्ता इहैव कल्याणभाजो भवंति. उक्तो द्रव्यसप्तेषु प्रतिबुद्धजीवदृष्टांतः. एतावदुत्तराध्ययनबृह वृत्तिगतमगडदत्तव्याख्यानं लिखितं. अथ कथाग्रंथलिखितमगडदत्ताख्यानं लिख्यते| शंखपुरे सुंदरनृपः, तस्य सुलसा प्रिया, तत्सुतोऽगडदत्तः, स च सप्तव्यसनानि सेवते, लोकानां गृहेष्वप्यन्यायं करोति, लोकैस्तदुपालंभा राज्ञे दत्ताः, राज्ञा स निर्वासितो गतो वाराणस्यां, पठन् चंडोपाध्यायगृहे स्थितः, द्विसप्ततिकलावान् जातः, गृहोद्याने कलाभ्यासं कुर्वन् प्रत्यासन्नगृहगवाक्षस्थया प्रधानश्रेष्टिसुतया मदनमंजर्या तद्रूपमोहितया प्रक्षिप्तपुष्पस्तबकतः संजातप्रीतिस्तन्मय एव संजातः, अन्यदा तुरगारूढः स नगरमध्ये गच्छन्नस्ति, तावतेदृशो लोककोलाहलः श्रुतो यथा-किं चलिओन 100000000000000000000 ॥१७१॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy