SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandie उत्तरा सटीक ॥१६२ ॥ 3000000000000000000 तत्र प्रविशन्नंतःस्थजागरूकगृहपतिना बहिःस्थचौरेण चाकृष्यमाणो विलपन्नेव मृतः. एवममुना दृष्टांतेन प्रजा लोकः प्रेत्य परलोके, च पुनरिहेहलोके कृत्यते पीड्यत इत्यर्थः. इहलोके च धनार्जनार्थ क्षुत्तृषाशीतातप्सहनपर्वतारोहणजलधितरणनृपसेवनसंग्रामप्रहारसहनादिक्लेशेन, परभवे च विविधनरकक्षेत्रवेदनापरमाधाार्मिकविनिर्मितव्यथया कृत्यत इत्यर्थः. कथं हि परलोके पीड्यते तत्र हेतुमाह-कृतानामुपार्जितानां कर्मणां मोक्षो नास्ति. ॥ ३ ॥ अत्र पुनश्चौरकथा क्वापि ग्रामे कोऽपि चौरो दुरारोहे मंदिरे क्षात्रं दत्वा द्रव्यं लात्वा खगृहं गतः, प्रत्यूपे कः किं वदतीति वार्ताश्रवणाय क्षात्रासन्नलोकमध्ये गतः, लोकास्तु तत्थं वदंति कथमत्र लघीयसि क्षात्रे | चौरः प्रविष्टो निर्गतो वेति लोकवाक्यं श्रुत्वा स्वकटीं विलोकयन् भूपनरैधृतो व्यापादितश्च. ॥३॥ ॥ मूलम् ॥ संसारमावन्न परस्स अट्ठा । साहारणं जं च करेइ कम्मं ॥ कम्मस्स ते तस्स उवेयकाले । न बंधवा बंधवयं उविंति ॥४॥ व्याख्या—संसारं समापन्नः संसारी जीवः परस्यार्थ परार्थ परनिमित्तं पुत्रमित्रकलावबांधवाद्ययं यत्साधारणमुभयार्थमात्मपरनिमित्तं यत्कर्म करोति, ते 00000000000t00000@@ १६२॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy