SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagersuri Gyarmandie उत्तरा सटीकं ॥१५५॥ 100000000000000000000 ॥ १७ ॥ व्याख्या-ते देवास्तत्रोत्पद्यते, तत्र कुत्र ? यत्र चत्वार एते कार्यस्कंधा भवंति, तत्र कुत्र ? | यत्र क्षेत्रं सम्यग्भवति ग्रामारामादिकं, अथवा सेतुकेतुभयात्मकं १, यत्र वास्तुगृहं सम्यग्भवति २, | यत्र हिरण्यं सुवर्ण रुप्यं वा ३, यत्र पशवो घोटकहस्त्यादयः · दासपोरुसं' चेटकचेटीपत्तिप्रमुखादिकं ४, चत्वार एते स्कंधा वर्तते. काममनोज्ञशब्दादयस्तेषां हेतवः स्कंधास्तत्पुद्गलसमूहाः, अनेनैकमंगमुक्तं. ॥ १७ ॥ ॥ मूलम् ॥-मित्तं व जाइवं होइ । उच्चागोए अ वण्णवं ॥ अप्पायंके महापन्ने । अभिजाए जसो बले ॥ १८ ॥ व्याख्या-मित्राणि विद्यते यस्य स मित्रवान् १, ज्ञातिर्विद्यते यस्य स ज्ञातिवान् खजनवान् २, पुनरुच्चैगोत्रं यस्य स उच्चैगोत्रः ३, पुनर्वर्णवान् शरीरे सद्वर्णयुक्तः४, पुनरल्पातंकोऽल्पा| तंको यस्य सोऽल्पातंकः ५, पुनः कीदृशः ? महाप्रज्ञो महती प्रज्ञा यस्य स महाप्रज्ञो महाबुद्धिः ६, अभिजातो विनीतः ७, पुनर्यशस्वी ८, पुनर्बलीबलवान् ९, 'जसो बले' इत्युभयत्र मत्त्वर्थीययलोपः. अंगनकमिहोतं.॥ १८॥ 0000000000ccec0000000 For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy