SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा ॥१०॥ 00000000000 पू. साधुः क्षुद्रैलैिः सहाथवा क्षुद्रैः पार्श्वस्थादिभिर्भग्नधर्मेः सह संसर्ग संगतिं वर्जयेत्, पुनर्हास्यं ||३|| सटीकं ७ पुनः क्रीडां च वर्जयेत्. ॥ ९॥ ॥मूलम् ॥-मा य चंडालियं कासी। बहुयं मा य आलवे ॥ कालेण य अहिजित्ता । तओ झाइज एगगो॥ १०॥ व्याख्या-भोः शिष्य ! त्वं चंडालीकं माकार्षीः, चंडः क्रोधस्तेनालोकं, एवं लोभायलीक, कषायवशान्मिथ्याभाषणं माकार्षीः, पुनर्बहकं बह एव बहक, आल-15 जालरूपं त्वं न आलपेर्मा बया, बहुभाषणात् बहवो दोषा भवंति, च पुनः काले प्रथमपौरुषीसमये अधीत्याध्ययनं कृत्वा, तत एकक एकाकी सन् ध्यायेदधीतमध्ययनं भवान् चिंतयेत्, एको भावतो द्रव्यतश्च, भावतो रागद्वेषरहितः, द्रव्यतः पशुपंडकादिरहितोऽपाश्रये स्थितः ॥ १० ॥ ॥ मूलम् ॥-आहच्च चंडालियं कटु । न निन्हुविज कयाइवि ॥ कडंकडिति भासिज्जा । अकडंतो कडिति य ॥ ११॥ व्याख्या-आहत्य कदाचित्क्रोधादिकषायवशादलीकं दुःकृतं कृत्वा विनीतः साधुगुरूणामयतो न निहवीत, कृतस्य दुःकृतस्यापलपनगोपनं न विधेयं, कृतं कार्य कृत PROOGGESTEGOGS ॥१० For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy