SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटीकं उत्तरा प्रत्यक्षमिदं दृश्यते, क्रियमाणेऽपि संस्तारके कास्त्नाऽनिष्पत्त्या कृतत्वाभावात्. एवं खमनसि विचार्य ॥१३२॥al सर्वान् स्वशिष्यानाकार्येवमाचष्टे भो शिष्या! यद्भगवानेवमाचष्टे किजमाणे कडे, चलमाणे चलिए, उदीरिज उदीरिए' इत्यादि. तत्सर्व मिथ्या, क्रियमाणेऽपि संस्तारके शयनरूपार्थसाधकत्वाभावेन कृतस्वाभावादिति जमालिना प्रोक्ते सति केचिन्निग्रंथा एनमर्थं श्रद्दधति, केचिन्न श्रद्दधते, ये च श्रद्दधति ते जमालिमेवोपसंपद्य विचरंति, ये च न श्रद्दधति त एवमाहुहें जमाले !श्रीमन्महावीरस्यायमाशयःयक्रियमाणं स्यात्तदेव कृतं भवति, क्रियमाणत्वपर्यायविशिष्टकृतत्वं, क्रियमाणत्वाकृतत्वपर्यायाभ्यां पूर्वोत्तरावस्थाभ्यामेकस्मिन्नेवार्थे संभवति, न तु तयोः पृथक्पदार्थांतरसंक्रमो भवतीति वीरवाक्यसत्यतास्तीति प्रतिपद्यस्व ? 'कडेमाणे कडे, चलिज्जमाणे चलिए 'ईत्यादि. एवं तैः शिष्यैरुक्तोऽपि तन्न प्रतिपद्यते, स्ववाकदाग्रहं न मुंचति जमालिः, तदा ते मुक्त्वा जमालिं श्रीमहावीरं प्रतिपन्नाः, शनैः का शनैरपरेऽपि महावीरं प्रतिपन्नाः, सहस्रसाध्वीपरिवृता प्रियदर्शना जमालिवाक्यं सत्यं मन्यमाना पृथिव्यां विचरति. एकदा सा ढंककुंभकारशालयामुत्तोर्णा, ढंकेन तस्याः प्रतिबोधनाय वस्त्रांतेंगारः 0000000000000000000 B008000000080608686OE ॥ १३२॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy