SearchBrowseAboutContactDonate
Page Preview
Page 1305
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटोकं ॥७४०॥ DXNCAMPHICAIRCRORS-%ACHAR रका मे ममोपस्थिताश्चिकित्सां कर्तुं लग्नाः. कोदृशा आचार्याः? विद्यामंत्रविचिकित्सकाः, विद्यया मंत्रेण च चिकित्संति चिकित्सां कुर्वतीति विद्यामंत्रचिकित्सकाः, प्रतिक्रियाकर्तारः. पुनः कीदृशा आचार्याः? अधीताः सम्यक् पठिताः. ' अबीया' इति पाठे न विद्यतेऽन्यो द्वितीयो येभ्यस्तेऽद्वितीयाः, असाधारणाः. पुनः कीदृशास्ते? शास्त्रकुशलाः शास्त्रेषु विचक्षणाः. पुनः कीदृशास्ते? मंत्रमूलविशारदाः, मंत्राणि देवाधिष्टितानि, मलानि जटिकारूपाणि, तत्र विचक्षणांः, मंत्रमलिकानां गुणज्ञाः . ॥ २२॥ ॥मूलम् ॥–ते मे तिगच्छं कुवंति। चाउप्पायं जहा हियं ॥ न य दुक्खा विमोयंति । एसा मज्झ अणाया ॥ २३ ॥ व्याख्या-ते वैद्याचार्या मे मम चैकित्स्यं रोगप्रतिक्रियां यथा हितं भवेत्तथा कुर्वति. कीदृशं चैकित्स्यं? चातुःपाद, चत्वारः पदाः प्रकारा यस्य तच्चतुःपदं तस्य भावः चातुःपाद, चातुर्विध्यमित्यर्थः. वैद्य १ औषध २ रोगि ३ प्रतिचारक ४ रूपं. अथवा वमन १ विरेचन २ मईन ३ स्वेदन ४ रूपं. अथवा अंजन १ बंधन २ लेपन ३ मईनरूपं ४. शास्त्रोक्तं गुरुपारं Rat-SHAHR ॥ ७४०॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy