SearchBrowseAboutContactDonate
Page Preview
Page 1295
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ७३० ॥ www.kobatirth.org पुत्रस्य ? महायशसः महद्यशो यस्य स महायशास्तस्य महायशसः, सर्वदिग्व्यापिकीर्तेः इत्यहं मृगापुत्रस्य चरितं तवाग्रे ब्रवीमीति सुधर्मास्वामी जंबूस्वामिनंप्रत्याह ॥ ९९ ॥ इति मृगापुत्रयमेकोनविंशतितममध्ययनमर्थतः संपूर्ण ॥ १९ ॥ इतिश्रीमदुत्तराध्ययन सूत्रार्थदीपिकायां श्रीलक्ष्मीकीर्तिगणिशिष्यलक्ष्मीवल्लभगणिविरचितायामे कोनविंशतितमं मृगापुत्रीयमध्ययनमर्थतः संपूर्ण. ॥ १९ ॥ श्रीरस्तु ॥ SOS NS西西西西西西西西西西西省酒店酒 ॥ अथ विंशतितममध्ययनं प्रारभ्यते ॥ पूर्वस्मिन्नध्ययने साधूनां निःप्रतिकर्मतोक्ता, रोगादावुत्पन्ने सति चिकित्सा न कर्तव्या, न कारयितव्या, नानुमंतव्येत्युक्तं. अथ विंशेऽध्ययने सा निःप्रतिकर्मता महानिग्रंथस्य हिता, अतोनाथत्वपरिभावनया सेत्युच्यते For Private And Personal Use Only 62 Acharya Shri Kailassagarsuri Gyanmandir सटोकं ॥ ७३०॥
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy