SearchBrowseAboutContactDonate
Page Preview
Page 1292
Loading...
Download File
Download File
Page Text
________________ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा ॥७२७॥ AAAAAPANCRE-%A5 पापागमनद्वाराणि येन स पिहिताश्रवः. पुन कीदृशः? अध्यात्मध्यानयोगैः प्रशस्तदमशासनः, अधि सटीक आत्मनि ध्यानयोगा अध्यात्मध्यानयोगास्तैरध्यात्मध्यानयोगैमनसि शुभव्यापारः प्रशस्ते दमशासने यस्य स प्रशस्तदमशासनः. दम उपशमः, शासनं सर्वज्ञसिद्धांतः. यस्य शुभध्यानयोगैरुपश-टू मश्रुतज्ञाने शुभे वर्तेते इत्यर्थः ॥ ९४ ॥ ॥ मूलम् ॥-एवं नाणेण चरणेण । दसणेण तवेण य ॥ भावणाहि य सुद्धाहिं । सम्मं भा| वितु अप्पयं ॥९५॥ बहुयाणि य वासाणि । सामन्नमणुपालिया ॥ मासिएण उ भत्तेणं । सिद्धिं पत्तो अणुतरं ॥ ९६ ॥ युग्मं ॥ व्याख्या-उभाभ्यां गाथाभ्यां वदति-तु पुनमगापुत्रो मुनिर्मासिकेन भक्तेन सिद्धि प्राप्तो मोक्षं गतः. मासे भवं मासिकं, तेन मासिकेन भक्तेन मासोपवासेनेत्यर्थः. कथंभृतां सिद्धिं ? अनुत्तरां प्रधानां, सर्वस्थानकेभ्य उत्कृष्टं स्थानमित्यर्थः, जन्मजरामृत्यूपद्रवेभ्यो रहि-६ तत्वात्. किं कृत्वा ? एवममुना प्रकारेण ज्ञानेन मतिश्रुतादिकेन, पुनश्चरणेन यथाख्यातेन, पुनर्द Sm७२७॥ र्शनेन शुद्धसम्यक्त्वश्रद्धारूपेण, पुनस्तपसा द्वादशविधेन, च पुनर्भावनाभिर्महाव्रतसंबंधिनीभिः For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy