SearchBrowseAboutContactDonate
Page Preview
Page 1290
Loading...
Download File
Download File
Page Text
________________ SA Maravir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandir उत्तरा सटीक ॥७२५॥ ALSARA-SICASSES माणवमाणओ ॥ ९१ ॥ व्याख्या-तथा पुनर्मूगापुत्रो लाभे, आहारपानीयवस्त्रपालादीनां प्राप्तौ, तथाऽलाभेऽप्राप्तौ, तथा सुखे तथा दुःखे, तथा पुनर्जीविते मरणे समः समानवृत्तिः. तथा पुनर्निदासु तथा प्रशंसासु स्तुतिषु, तथा माने आदरे, अपमानेऽनादरे, मानश्चापमानश्च मानापमानौ, तयोर्मा-हू नापमानयोः समः सदृशः. केनाप्यादरे प्रदत्ते सति मनसि न प्रहृष्टो भवति, केनाप्यपमाने प्रदत्ते सति मनसि दूनो न भवति. ॥ ९१ ॥ ॥ मूलम् ॥-गारवेसु कसाएसु । दंडसल्लभएसु य ॥ नियत्तो हाससोगाओ। अनियाणो अबंधणो ॥ ९२॥ व्याख्या-पुनः स मृगापुत्रः कीदृशो जातः? गारवेभ्यो निवृत्तः, पुनः कषायेभ्यः क्रोधादिभ्यो निवृत्तः. च पुनदंडशल्यभयेभ्यो निवृत्तः. दंडत्रयं मनोवाकायानामसव्यापारो दंड उच्यते, तस्मानिवृत्तः, पुनः शल्यत्रयान्निवृत्तः, मायाशल्यं, निदानशल्यं, मिथ्यादर्शनशल्यं चैतच्छल्यत्रयं, ततो निवृत्तः. तथा पुनः सप्तभयेभ्यो निवृत्तः. सप्त भयानीमानि-इहलोकभयं १, परलोकभयं २, आदानभयं ३, अकस्माद्भयं ४, मरणभयं ५, अयशोभयं ६, आजीविकाभयं ७, च. एवं ॐ+Gem-04-0 ॥७२५॥ R +31 For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy