SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandie उत्तरा सटीकं ॥१२५॥ అంతంతంత తతంతంత पुनस्तादृशस्वप्नार्थी तस्यामेव देवकुट्यां सुप्तः, परं तादृशं स्वप्नं न प्राप. एवं यथास्य कार्पटिकस्य तादृशस्वप्नप्राप्तिर्दुःप्राप्या, तथा मनुष्यत्वाभ्रष्टस्य जीवस्य मनुष्यत्वप्राप्तिर्दुःप्रापेति. (६) 'बकेत्ति' इंद्रपुरे इंद्रदत्तराजा, तस्य २२ पुत्राः. अन्यदा तेन राजका मंत्रिपुत्र्यूढा, सा वणिक्पुत्रीति | परिणीयोपेक्षिता, कदापि न भुक्ता. एकदा सा ऋतुस्नानं कुर्वती राज्ञा दृष्टा, पृष्टं च सेवकानां कस्येयं पत्नी, तैरुक्तं युष्माकं पत्नी मंत्रिपुत्री, राज्ञा तदावासे गत्वा सा भुक्ता; तस्याः पुत्रो जातः, स राजसदृश एव, यत उक्तं-ऋतुस्नानसमये यं पश्यति नारी तत्सदृशं जनयति गर्भमिति. तया स्वपितुर्मत्रिणो राजभोगसंभवगर्भप्रस्तावः प्रोक्तः, मंत्रिणा तु तदिनं राज्ञोल्लापाभिज्ञानादिकं स्ववहिकायां लिखितं, क्रमाद् वृद्धिं गतः, स मंत्रिशैव पालितः, कदापि राज्ञो नैव दर्शितः, मंत्रिणा कलाचार्यपावे ७२ कलाः पाठिताः, २२ पुत्रास्त्वविनिता न पठंति. अथ मथुरायां पुरि जितशत्रुपुत्रीनिवृत्तिनाम्नी कृतराधावेधवरप्रतिज्ञा स्वयंवरणमंडपे तिष्टति, तत्र २२ पुत्रपरिकरित इंद्रदत्तराजा गतः, मंत्र्यपि वपुत्रीपुत्रं साधं लात्वा तेनैव सह तत्र गतः, अनेकदेशायातराजपुत्रेषूपविष्टेषु सत्स्विंद्रदत्तराज्ञा २२ 000000000000000000000 ॥ १२५॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy