SearchBrowseAboutContactDonate
Page Preview
Page 1266
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir उत्तरा सटोक ॥७०१॥ ++C+CACANCACK रित्रसमुद्रस्तरणीयः (कायवाङ्मनोनियंत्रणेनैव तत्तरणात्तस्य च दुःकरत्वात्.) ॥ ३७॥ ॥ मूलम् ॥-वालुयाकवले चेव । निरस्साए उ संजमे ॥ असिधारागमणं चेव । दुक्करं चरिउं तवो ॥ ३८ ॥ व्याख्या-हे पुत्र! वालुकाकवलो यथा निःस्वादस्तथा संयमः. असिधारागमनमसिधारायां गमनं, खड्गधारायां चलनं यथा दुष्करं तथा तपश्चरितुं दुष्करं वर्तते. ॥ ३८॥ ॥ मूलम् ॥-अहीवेगंतदिट्ठीए । चरित्ते पुत्त दुच्चरे ॥ जवा लोहमया चेव । चावेयवा सुदुकरं ॥ ३९ ॥ व्याख्या-हे पुत्र! साधुरहिरिवैकांतदृष्टिः, एकांतो निश्चयो यस्याः सैकांता, एकांता चासौ दृष्टिश्चैकांतदृष्टिः. यथा सर्प एकाग्रदृष्ट्या चलति, इतस्ततश्च न विलोकयति, तथा साधुमार्गे साधुश्चरेत्, मोक्षमार्गे दृष्टिं विधाय चरेत्. कीदृशे चारित्रे? दुश्चरे चरितुमशक्ये. यथा लोहमया | यवाश्चर्वितव्या दुष्करास्तथा चारित्रमपि चरितुं दुष्करं. ॥ ३९॥ ॥ मूलम् ॥-जहा अग्गिसिहा दित्ता । पाउं होइ सुदुक्करं ॥ तह दुक्करं करेउं जे । तारुण्णे समणत्तणं ॥४०॥ व्याख्या-हे पुत्र! यथाग्निशिखा दीप्ता सती ज्वलंती पातुं पानं कर्तुं सुतरां दु T॥७०१॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy