SearchBrowseAboutContactDonate
Page Preview
Page 1260
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ६९५ ।। www.kobatirth.org असारं भांडं चाsपोज्झति अपोहति त्यजतीत्यर्थः ॥ २३ ॥ ॥ मूलम् ॥ - एवं लोए पलितंमि । जराए मरणेण य ॥ अप्पाणं तारइस्सामि । तुज्झेहिं | अणुमन्नि ॥ २४ ॥ व्याख्या - एवममुनाऽनेन दृष्टांतेन लोके जरया मरणेन च प्रदीप्ते प्रज्ज्वलिते सत्यहमात्मानं तारयिष्यामि . कीदृशोऽहं ? युष्माभिरनुमतो भवद्भिर्दत्ताज्ञस्तस्मान्मह्यमाज्ञा दातव्या. अहं भवदाज्ञया आत्मन उद्धारं करिष्यामीति भावः ॥ २४ ॥ ॥ मूलम् ॥ तं बिंति अम्मापियरो । सामन्नं पुत्त दुच्चरं ॥ गुणाणं तु सहस्साइं । धारयन्वाइ भिक्खुणो ॥ २५ ॥ व्याख्या-अथ मातापितरौ तं मृगापुत्रंप्रति ब्रूतः, हे पुत्र ! श्रामण्यं दुश्वरं, साधुधर्मो दुष्करोऽस्ति. हे पुत्र ! चारित्रस्योपकारकारकाणां गुणानां सहस्राणि भिक्षोर्धारयितव्यानि, मूलगुणाश्चोत्तरगुणाश्च भिक्षुणा धारणीयाः ॥ २५ ॥ ॥ मूलम् ॥-समया सवभृएसु । सत्तुमित्तेसु वा जगे || पाणाइवायविरई । जावज्जीवाइ दुक्करं ॥ २६ ॥ व्याख्या–पुनर्हे पुत्र ! सर्वभूतेषु समता कर्तव्या, अथवा जगे इति जगति शत्रुमित्रेषु स For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटोकं ॥ ६९५ ॥
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy