SearchBrowseAboutContactDonate
Page Preview
Page 1249
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyarmandie सटीकं. मलः स्यादुजापति सुधार. इति श्री उत्तरा- संयोगैः संयोगेभ्यो वा विशेषेण निर्मुक्तः सर्वसंगविनिर्मुक्तः सन् साधुः सिद्धो भवति, कर्ममलाप हारेण नीरजा निर्मलः स्यादुज्ज्वलो भवेदित्यायुपदेशं दत्वा क्षत्रियमुनिर्महीतले विजहार संयतવા ૬૮૪ ulઝા मुनिरपि चारित्रं प्रपाल्य मोक्षं प्रापेति सुधर्मास्वामी जंबूस्वामिनं प्राह, हे जंबू अहं ब्रवोमि, इति परिसमाप्तो. ॥ ५४ ॥ इति संयतीयाध्ययनं. १८. इति श्रीमदुत्तराध्ययनसूत्रार्थदीपिकायामुपाध्यायश्रीलक्ष्मीकीर्तिगणिशिष्यलक्ष्मीवल्लभगणिविरचितायां संयतीयाध्ययनमष्टादशमर्थतो व्याख्यातं. १८. ॥ अथैकोनविंशतितममध्ययनं प्रारभ्यते ॥ . अष्टादशेऽध्ययने भोगीनां त्याग उक्तः, भोगर्द्धित्यागात्साधुत्वं स्यात्, तत्साधुत्वं ह्यप्रतिकमतया स्यात्, तत एकोनविंशतितमेऽध्ययने निःप्रतिकर्मतां मृगापुत्रदृष्टांतेन कथयति ॥ मूलम् ॥-सुग्गीवे नयरे रम्मे । काणणुजाणसोहिए ॥राया बलभद्दति । मिया तस्सग्ग ॥६८४॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy