SearchBrowseAboutContactDonate
Page Preview
Page 1246
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Se Klasagasti Gyarmandie सटोकं उत्तरा- व्रजति. एवं लोकैःप्रशस्यमानः प्रलोक्यमानोंगुलिभिदृश्यमानः पुष्पफलेषु विकीर्यमाणेषु, याचकेभ्यश्च स्वयं दानं ददद्धस्तिनागपुरमध्यं मध्ये निर्गच्छन् धर्मघोषानगारांतिके समायातः, शिविकातश्च ॥ ६८१॥ ५ प्रत्यवतीर्णः. ततो महावलं कुमारं पुरतः कृत्वा मातापितरौ धर्मघोषमनगारं वंदित्वैवमवदतां, भगबन्नेष महाबलकुमारः संसारभयोद्विग्नः कामभोगविरक्तो भवदंतिके प्रत्रजितुमिच्छति, तत इमां शिप्यभिक्षां वयं दद्मः, स्वीकुर्वतु भवंतः. धर्मघोषानगार एवमुवाच यथासुख देवानुप्रिया मा प्रतिबंध कुरुत: ततः स महाबलो दृष्टस्तुष्टो धर्मघोषमनगारं वंदित्वोत्तरपूर्वदिगंतराले पक्रम्यालंकारवर्गमु तारयति. अश्रूणि मुंचती प्रभावती देव्युनरीयवस्त्रे तमलंकारवर्ग प्रक्षिपति. महावलकुमारंप्रत्येवहैमवदत् , पुत्र! अत्रार्थे विशेषाद घटितव्यं यतितव्यं, अत्रार्थे न प्रमायं. ततः स महाबलः पंचमो&ाष्टिकं लोचं करोति. ततोऽसौ धर्मघोषानगारांतिके समागत्यैवमवादीत, भगवन्नयं लोक आदीप्तप्र दीप्तो जरामरणग्रस्तश्चास्तीति स्वयमेव मां प्रत्राजयत? ततः स धर्मघोषसूरिस्तं स्वयमेव प्राज्य सामाचारीमशिक्षयत्. ततो महाबलोऽनगारो जातः. पंचसमितित्रिगुप्तियुक्तः क्रमेण चतुर्दशपूर्वधर + ६८१ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy