SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassage si Gyanmandie उत्तरा सटीकं ॥१२०॥ 1000000000000000000000 जातं निष्कंटकं राज्यं. अथ कोशार्थं चाणिक्य उपायं करोति, एकदा पाटलिपुत्रसंबंधिनो व्यवहारिणो भोजनार्थमाकारिताः, भोजनांते तेषां चंद्रहासमदिरा दत्ता, ते विह्वलीभूतास्तावता चाणिक्यः समुत्थाय नृत्यन्नेवं पठति-दो मज्झ धाउरत्ताई। कंचणकुंडिआनि दंडं च ॥ रायावि अ मे सत्थी । इत्थ विना मे होलं वाएहि ॥ १॥ इदं श्रुत्वापरः कश्चित्समुत्थायाजन्मतोऽपि यन्न प्रकटितं तद्वदति, इतः सहस्रयोजने हस्तिपददेशे टंककानां लक्षमस्ति, अत्रार्थे ममापि होलं वादय ? अपरः पठति मया तिलाढक उप्तोऽस्ति, ततो मम ते तिला बहुलक्षाणां निष्पत्स्यंते, अत्रार्थे ममापि होलं वादय ? अन्यः पठति तावत्यो मे गावः संति, यासां नवनीतेन महागिरिनदीप्रवाहो रुध्यते. अपरः प्राह तावत्यो मे वडवाः संति यासामेकदिनजातैः किशोरपुच्छकेशैः पाटलिपुरनभोमंडलं छादयामि. अन्यः प्राह तादृशा मे शालयः संति, यद्दीजैः प्रत्यहं शालयो नवीना भवंति, अत्रार्थे ममापि होलं वादय ? एवं सर्वेषां वित्तमर्यादां श्रुत्वा चाणिक्येन यथायोग्यं वित्तं गृहीतं. अथ चाणिक्यः सुवर्णोपार्जनोपायं चिंतयन् देवमारराध, तुष्टेन देवेन तस्य जयिनः पाशका दत्ताः, चाणिक्येन तैः पाशकैः कश्चिन्नरः DO09090099000000000 0॥ १२०॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy