SearchBrowseAboutContactDonate
Page Preview
Page 1225
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटोक ॥१२९५॥ -150 1ि गारमग्ग (३५-गाथा-२१) जोवाजोवविभत्ति (३६-गाथा-२७२) छत्तोस अज्झयणे ॥ जो पढइ सुणइ गुणई। सो पावेइ णिज्जरां विउलां ॥५॥ इति श्रीउत्तराध्ययननामसंबद्धं गाथापंचकं. अथ नियुक्तिकार एवास्य ग्रंथस्य माहात्म्यमाह ॥ मूलम् ॥-जे किर भवसिद्धिया । परित्तसंसारिया य जे भवा॥ ते किर पढंति एए । छत्तीसं उत्तरज्झाए ॥१॥ व्याख्या--किलेति संभावनायां ये केचिन्मनुष्या भवसिद्धिका भव्याः. च पुनः परित्तसंसारिकास्ते भव्या एतानि षट्त्रिंशदुत्तराध्ययनान्यधीयंते, अर्थायऽभव्या बहुलसंसा- | रिणस्ते एतान्युत्तराध्ययनानि नाधीयंते, न पठंति. ॥१॥ ॥ मूलम् ॥–तम्हा जिणपण्णले । अणंतागमपजवे हि संजुते ॥ अज्झाए जहजोगं । गुरुप्पसाया अहिजिज्जा ॥२॥ व्याख्या-तस्मात्कारणाजिनप्रज्ञप्तानध्यायान् प्रक्रमादुलराध्यायान् यथायोगं गुरुप्रसादादधोयेत. यथायोगमिति, योग उपधानाधुचितव्यापारस्तमनतिक्रम्येति यथायोग. | गुरूणां प्रसादश्चित्तप्रसन्नता गुरुप्रसादस्तमाद्धेतोः पठेत. कथंभूतानुत्तराध्यायान् ? अनंतागमपयवैः ॐॐॐॐॐॐॐ.br ॥१२९५॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy