SearchBrowseAboutContactDonate
Page Preview
Page 1223
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरासन्मार्गविप्रतिपत्तिराक्षिप्ता. तथा चाथतो मोहोभावनोक्ता, यतस्तल्लक्षणं चेदं-उम्मग्गदेसओ सटोक मग्ग-नासओ मग्गा विपडिवत्ति य॥ मोहेण य मोहित्ता । संमोहं भावणं कुणइत्ति.॥१॥ एतासां ॥१२९३॥ च फलं यदाहः-एयाओ भावणाओ। भाविता देवदुग्गइं जंति ॥ तत्तो य चुया संता। पडंति भवसागरमणंतं ॥ १॥ इति. ॥ ७१॥ ॥ मूलम् ॥-इइ पाउकरे बुद्धे । नायए परिनिव्वुर ॥ छत्तोसं उत्तरज्झाए । भवसिद्धो य संमएत्तिबेमि ॥ ७२ ॥ व्याख्या-ज्ञातजो बुद्धस्तीर्थकरो ज्ञातात् सिद्धार्थकुलाजात उत्पन्नो ज्ञातजः श्रीमहावीरः परिनिवृतो निर्वाणं गत इत्यन्वयः. किं कृत्वा ? इत्यमुना प्रकारेण षत्रिंशत्संख्यानुPात्तराध्यायान् प्रादुःकृत्य. उत्तराः प्रधाना अध्याया अध्ययनानि, उत्तराश्च तेऽध्यायाश्चोत्तराध्यायाः, तानर्थतः प्रकटीकृत्येत्यर्थः. कीदृशानुत्तराध्यायान् ? भवसिद्धिकसंमतान, भवसिद्धिका भव्या|स्तेषां समता मान्याः पठनीयास्तान्.॥७२॥ इति जीवाजीवविभक्तिनामकमध्ययनं षट्त्रिंशं संपूर्ण. IN॥१२९३॥ अथ नियुक्तिकार एतेषामध्ययनानां नामान्याह गाथाभिः-विणय (१-गाथा-४८) परीसह CACHECRESEARCH GRAHASEX For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy