SearchBrowseAboutContactDonate
Page Preview
Page 1215
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www kobatirth.org Acharya Shri Kailassagarsur Gyanmandir सटोक *%ERESA- P उत्तरा रर्धमासिकेनाहारेण, अर्थान्मासक्षपणप्रत्याख्यानन, तथाधमाक्षपणनाहारणेत्याहारानादरणेन तपः प्रस्तावाद्भक्तपरिज्ञयाऽनशनरूपं तपश्चरेत्. एतद्विस्तरस्तु निशीथचूर्णितोऽवसेयः. ॥५२॥ अंगीकृता ॥१२८५॥ | नशनस्याऽशुभभावनापरिहारः कर्तव्यः, अतोऽशुभभावनाज्ञापनार्थमाह मूलम् ||-कंदप्पमाभिओगं । किविसियं मोहमासुरत्तं च ॥ एयाओ दुग्गईओ । मरणंमि द विराहिया हुंति ॥ ६० ॥ व्याख्या-एताःपंच भावना विराधिकाः सम्यग्दर्शनचारित्रादीनां भंग-18 कराः सत्यो मरणांते मरणसमये दुर्गतयो दुर्गतिकारणत्वाद् दुर्गतयो भवंति. कारणे कार्योपचारः. एताः का भावनाः? कंदर्प इति कंदर्पभावना, पदैकदेशे पदसमुदायोपचारात्, एवमभियोग्यभावना, किल्विषिभावना, मोहभावना, असुरत्वभावना, दुर्गतिश्चात्र, अर्थाद् देवदुर्गतिः स्यात्. तद्वशाझ्यव- | हारेण चारित्रे सत्यपि तादृग्देवनिकायोत्पत्तौ चारित्रभावेन नानागतिभाक्त्वं स्यात्. यदुक्तं-यः संशयमपि कुर्या-देतासु भावनासु मनुजस्तु ॥ स च गच्छेत् सुरयोनो । यत्र हि चारित्रहीनत्वं ॥१॥ मरणसमये यादृशी मतिस्तादृशी गतिः स्यादिति दर्शितं. मरणसमये यद्येता भावना न HHA V१२८५॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy