SearchBrowseAboutContactDonate
Page Preview
Page 1213
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा सटो ॥१२८३॥ मूलम् ॥-बारसेव उ वासाइं । संलेहुक्कोसिया भवे । संवच्छरमज्झिमिया । छम्मासा य जहन्निया ॥ ५५ ।। पढमे वासचउक्कमि । विगईनिज्जूहणं करे ॥ बीए वासघउक्कमि । विचित्तं तु तवं चरे ॥ ५६ ॥ एतरमायामं । कटु संवच्छरे दुवे ॥ तओ संवच्छरद्धं तु । नाइविगिटुं तवं चरे ॥ ५७ ॥ तओ संवच्छरद्धं तु । विगिळं तु तवं चरे ॥ परिमियं चेव आयामं । तंमि संवच्छरे । चरे ॥ ५८ ॥ कोडीसहियमायाम । कटु संवच्छरे मुणी ॥ मासद्धमासिएणं तु । आहारेणं तवं चरे ॥ ५९ ॥ एतासां गाथानां व्याख्या-द्वादशैव वर्षाण्युत्कृष्टा संलेखना भवेत, संलेखनं द्रव्यतो भावतश्च कृशत्वकरणं. संलेखना द्रव्यतः शरीरस्य कृशोकरणं भावतश्च कषायाणां कृशीकरणं. संवत्सरमेकवर्ष मध्यमिका संलेखना भवेत्, जघन्यिका संलेखना षण्मासी भवेत्. ॥ ५९॥ संलेखनायास्त्रैविध्येऽनुक्रममाह-प्रथमे आये वर्षचतुष्के विकृतिनिर्यहनं, विकृतीनां पंचानां त्यागमाचा. म्लनिर्विकृत्यादितपः कुर्यादित्यर्थः. द्वितीये वर्षचतुष्के विचित्रमेव चतुर्थषष्टाष्टमादिरूपं तपश्चरेत् ॥५६॥ ततो द्वौ संवत्सरौ यावदेकेन चतुर्थलक्षणेन तपसांतरं व्यवधानं यस्मिंस्तदेकांतरमायाममा PRASTRUCROCA. ॥१२८३॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy