SearchBrowseAboutContactDonate
Page Preview
Page 1210
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा सटोर्क ॥१२८०॥ त्रयस्त्रिंशत्सागरोपमाण्यायुःस्थितिर्भवेत्. न विद्यते जघन्या यत्र तदजघन्यं, न विद्यते उत्कृष्टा यत्र तदनुत्कृष्टं, अर्थाजघन्यापि नास्ति, उत्कृष्टापि नास्ति. एकैव त्रयस्त्रिंशत्सागरोपमरूपैषायुःस्थितिाख्याता. ॥ ४६ ॥ अथ देवानां कायस्थितिमाह ॥ मूलम् ॥--जा चेव आउठिई । देवाणं तु वियाहिया ॥ सा तेसिं कायठिई। जहन्नुक्को| सिया भवे ॥ ४७ ॥ व्याख्या-या चैव देवानां चतुर्विधानामप्यायुःस्थितिर्जघन्योत्कृष्टा व्याख्याता, सैव कायस्थितिर्भवेत. यतो हि देवा मृत्वा देवा न भवंति. ॥ ४७ ॥ अथ कालांतरमाह-- ॥ मूलम् ॥--अणंतकालमुक्कोसं । अंतोमुहृत्तं जहन्नयं ॥ विजढंमि सए काए । देवाणं हुज अंतरं ॥४८॥ व्याख्या--देवानां स्वकीये काये त्यक्ते सति वनस्पतिकाये ब्रजति, तदोत्कृष्टमंतरहूँ| मनंतकालं भवेत्. जघन्यतातरमंतर्मुहृतं भवेत्. ॥ ४८ ॥ ॥ मूलम् ॥-अणंतकालमुक्कोसं । वासपुहत्तं जहन्नयं ॥ आणयाईणदेवाणं । गेविजाणं तु अंतरं ॥ ४९ ॥ व्याख्या-आनतादीनां नवमदेवलोकादीनां तु पुनवेयकाणां नवानां, उपलक्षण AEXERCORROCESS ॥१२८०॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy