SearchBrowseAboutContactDonate
Page Preview
Page 1208
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir RI उत्तरा सटोर्क ॥१२७८॥ सइ ॥ ३९ ॥ व्याख्या-चतुर्थे ग्रैवेयके षविंशतिसागरोपमाण्युत्कृष्टायुःस्थितिः. जघन्येन षड्विंशतिसागरोपमाणि. ॥ ३९॥ ॥ मूलम् ॥-सागरा सत्तवीसं तु । उक्कोसेण ठिई भवे ॥ पंचमंमि जहन्नेणं । सागरा सत्तवीलई॥४०॥ व्याख्या-पंचमे ग्रैवेयके सप्तविंशतिसागरोपमाण्युत्कृष्टायुःस्थितिः, जघन्येन षड्विंशतिसागरोपमाणि. ॥ ४०॥ 3 ॥मूलम् ॥-सागरा अहवीसं तु । उक्कोसेण ठिई भवे ॥ छठंमि य जहन्नेणं । सागरा सत्त8 वीसई ॥ ४१ ॥ व्याख्या-षष्टे ग्रैवेयके उत्कृष्टेनाष्टाविंशतिसागरोपमाण्यायुःस्थितिः, जघन्येन सप्तविंशतिसागरोपमाणि. ॥४१॥ ॥ मूल ॥--सागरा अउणतीसं तु । उक्कोसेण ठिई भवे ॥ सत्तमंमि जहन्नेणं । सागरा अठवीसई ॥ ४२ ॥ व्याख्या--सप्तमे ग्रैवेयके उत्कृष्टकोनत्रिंशत्सागरोपमाण्यायुःस्थितिर्भवेत् , जघन्यतोऽष्टाविंशतिसागरोपमाणि. ॥ ४२ ॥ PROACHARACADAALACKer ॥१२७८॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy