SearchBrowseAboutContactDonate
Page Preview
Page 1203
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा. ॥१२७३॥ CASTERESCARSA ॥ मूलम् ॥-साहियं सागरं इकं । उक्कोसेण ठिई भवे ॥ भोभिजाणं जहन्नेणं । दसवासस सटोकं हस्सिया ॥ २१ ॥ व्याख्या-'भोमिज्जाणं' इति भवनपतीनां देवानामुत्कृष्टेनायुःस्थितिः साधिकं ६ सागरोपमं वर्तते. जघन्येन दशवर्षसहस्रिका स्थितियाख्याता. ॥ २१ ॥ ॥ मूलम् ॥–पलिओवममेगं तु । उक्कोसेण ठिई भवे ॥ वंतराणं जहन्नेणं दसवाससहस्सिया ॥ २२ ॥ व्याख्या-व्यंतराणामुत्कृष्टेनैकं पल्योपममायुःस्थितिर्भवेत्. तु पुनव्य॑तराणां जघन्येन दशवर्षसहस्त्रिका भवेत् ॥ २२ ॥ ॥ मूलम् ॥-पलिओवमं तु एगं । वासलक्वेण साहियं ॥ पलिओवमट्ठभागो। जोइसेसु जहन्निया ॥ २३ ॥ व्याख्या-ज्योतिष्काणां चंद्रार्काणां देवानामेकं पल्योपमं वर्षलक्षेण साधिकमुस्कुष्टायुःस्थितिाख्याता. पुनर्जघन्यिकायुःस्थितिः पल्योपमस्याष्टमो भागो भवति. ॥ २३ ॥ ॥ मूलम् ॥-दो चेव सागराइं। उक्कोसेणं ठिई भवे ॥ सोहम्ममि जहन्नणं । एगं च पलि. 12॥१२७३॥ ओवमं ॥ २४ ॥ व्याख्या-सोधर्मदेवलोके द्वे सागरोपमे उत्कृष्टायुःस्थितिः, जघन्येनैक पल्योप ॐॐॐॐॐॐ5- 0k For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy