SearchBrowseAboutContactDonate
Page Preview
Page 1201
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagersuri Gyarmandie उत्तरा ॥१२७॥ SAMACHALLENOUCAT मध्यमाधस्तनाश्चतुर्थग्रैवेयकदेवाः ४. ॥ १५॥ च पुनर्मध्यममध्यमा मध्यमस्थत्रिकापेक्षया मध्यमा सटोकं मध्यममध्यमाः पंचमग्रैवेयकदेवाः ५. तथा मध्यमोपरितना मध्यमत्रिकापेक्षयोपरितनाः षष्टय़वेय. कदेवाः ६. पुनरुपरितनाधस्तनाः, उपरिस्थत्रिकापेक्षयाऽधस्तना उपरितनाधस्तनाः सप्तमग्रैवेयकदेवाः७. तथोपरिमध्यमाः, उपरितनत्रिकापेक्षया मध्यमा मध्यस्था उपरितनमध्यमा अष्टमग्रैवेयकदेवाः ८. ॥ १६ ॥ अथ नवमग्रैवेयकदेवानां नामोच्यते ॥ मूलम् ।।-उवरिमाउवरिमा चेव । इइ गेविजगा सुरा ॥ व्याख्या-च पुनरुपरिमोपरिमा उपरिस्थत्रिकापेक्षयोपरिमा उपरिमोपरिमा नवमग्रैवेयकदेवा इत्यमुना प्रकारेण नवग्रैवेयकाः सुरा व्याख्याताः. अथानुत्तरविमानान्याह ॥ मूलम् ॥-विजया वैजयंता य । जयंता अपराजिता ॥ १७॥ सबट्टसिद्धिगा चेव । पंच-| हाणुत्तरा सुरा ॥ इइ वेमाणिया एए-णेगहा एवमाईओ ॥ १८ ॥ व्याख्या-विजया विजयविमा-18 P॥१२७१॥ नवासिनः, विजयंते समस्तविधहेतूनिति विजया इति व्युत्पत्तिः. तथा वैजयंताः, एवं जयंतास्तथा a-CONCAAAACK For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy