SearchBrowseAboutContactDonate
Page Preview
Page 1192
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagersuri Gyarmandie सटोर्क ॥१२६२॥ ॥ मूलम् ।।-एपसिं वन्नओ चेव । गंधओ रसफासओ ॥ संठाणादेसओवावि । विहाणाइ सहस्ससो ॥ ९६ ॥ व्याख्या-एतेषां खचराणां वर्णतो गंधतो रसतः स्पर्शतश्च संस्थानादेशतश्चापि | सहस्रशो विधानानि भवंति. ॥ ९६ ॥ ॥ मूलम् ॥-मणुया दुविहभेया उ । तं मे कित्तयओ सुण॥ समुच्छिमा य मण्या । गभवकंतिया तहा ॥ ९७ ॥ व्याख्या-मनुजा द्विविधभेदाः संति, तान् भेदान् मे मम कीर्तयतस्त्वं शृणु ? मनुजा मनुष्याः संमूर्छिमास्तथा गर्भव्युत्क्रांतिकाः, गर्भजा मनःसहिताः, संमर्छिमा मनोरहिताश्चतुर्दशस्थानेषूत्पन्नाः. ॥ ९७ ॥ ॥मूलम् ॥-गप्भवतिया जे उ । तिविहा ते वियाहिया ॥ अकम्मकम्मभूमा य। अंतरदोवगा तहा ॥ ९८ ॥ व्याख्या-ये तु गर्भव्युत्क्रांतिकास्ते मनुष्यास्त्रिविधा व्याख्याताः, ते के ? अकर्मकर्मभूमिगा अंतरद्वीपकाश्च. अकर्मभृमो भवा अकर्मभौमा अकर्मभूम्युत्पन्नाः, कर्मभूमो भवाः कर्मभौमाः कर्मभृम्युत्पन्नाः, तथांतस्वीपगाः. ॥९८॥ E-PAPER ह॥१२६२॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy