SearchBrowseAboutContactDonate
Page Preview
Page 1181
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥१२५१ ॥ www.kobatirth.org ॥ ६३ ॥ व्याख्या – प्रथमायां नरकपृथिव्यां रत्नप्रभायामुत्कृष्टेन त्रयोदशे प्रस्तटे एकं सागरोपममायुः स्थितिर्व्याख्याता, जघन्येन दशवर्षसहस्रिकायुः स्थितिर्व्याख्याता ॥ ६३ ॥ ॥ मूलम् ॥ -- तिन्नेव सागराउ । उक्कोसेण वियाहिया || दोच्चाए जहन्नेणं । एगं तु सागरोवमं ॥ ६४ ॥ व्याख्या - द्वितीयायां नरकपृथिव्यां शर्कराभायामंतिमे प्रस्तटे नारकाणामुत्कृष्टत्वेन । त्रीणि सागरोपमाण्यायुः स्थितिर्व्याख्याता. जघन्येन त्वेकं सागरोपममायुः स्थितिर्व्याख्याता ॥ ६४ ॥ ॥ मूलम् ॥ - सत्तेव सागराऊ । उक्कोसेण वियाहिया ॥ तइयाए जहन्नेणं । तिन्नेव सागरोवा ॥ ६५ ॥ - तृतीयायां नरकपृथिव्यां वालुकाप्रभायामतिमे प्रस्तटे उत्कृष्टतः सप्तसागरोपमाण्यायुः स्थितिर्व्याख्याता, जघन्यतस्त्रीणि सागरोपमाणि स्थिातर्व्याख्याता ॥ ६५ ॥ ॥ मूलम् ॥ - दससागरोवमाओ । उक्कोसेण वियाहिया || चउत्थीए जन्नणं । सत्तेव सागरोवमा ॥ ६६ ॥ व्याख्या- चतुर्थ्यां नरकपृथिव्यां पंकप्रभायामंत्ये प्रस्तटे उत्कृष्टेन दश सागरोपमाणि स्थितिर्व्याख्याता. जघन्येन सप्तसागरोपमाण्यायुः स्थितिः कथिता. ॥ ६६ ॥ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir - सटीकं ॥१२५१ ॥
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy