SearchBrowseAboutContactDonate
Page Preview
Page 1162
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॐ उत्तरा सटीक ॥१२३२॥ हुर्तमेव तिष्टतीति भावः. पनकानां चेह सामान्येन वनस्पतिजीवान्निगोदत्वेनोत्कृष्टतोऽनंतकालमुच्यते, विशेषापेक्षया हि प्रत्येकवनस्पतीनां तथा निगोदानां बादराणां सूक्ष्माणां वाऽसंख्येयकालैवाऽवस्थितिः. उक्तं च भगवत्यां-पत्तेयसरीरवायरवणस्सइकाईयाणं भंते केवइया काठिई पण्णता? गोयमा ! जहन्नेणं अंतोमुहत्तं, उक्कोसेणं सत्तरि सागरोवमकोडाकोडीओ. निओआणं भंते निओएत्ति , कालओ किइच्चिरं होंति ? जहन्नेणं तं चेव, उक्कोसेणं असंखेनं कालंति.॥४॥ अथ कालस्यांतरमाहहो । मूलम् ॥-असंखकालमुक्कोसं । अंतोमुहुत्तं जहन्नियं । विजढंमि सए काए । पणगजीवा णमंतरं । ५॥ व्याख्या-पनकजीवानां स्वकीये काये त्यक्ते सत्यपरस्मिन् पृथिव्यादिषु कायेपूत्पद्य 3 पुनः पनकत्वेनोत्पद्यमानानामुत्कृष्टमसंख्यकालमंतरं भवति, जघन्यमंतरमंतर्मुहत भवति. इति काटू लांतरं प्रतिपादितं. ॥ ५॥ अथ प्रकृतमुपसंहृत्यातनं संबंधं सूचयति ॥ मूलम् ॥-एएसिं वन्नओ चेव । गंधओ रसफासओ ॥ संठाणादेसओवावि । विहाणाइ सहस्ससो॥६॥ व्याख्या-एतेषां सूक्ष्मबादरवनस्पतिजोवानां वर्णतो गंधतो रसतः स्पर्शतः संस्था CAMCHARICORIC+CAN ॥१२३२॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy