SearchBrowseAboutContactDonate
Page Preview
Page 1157
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटोकं + ॥१२२७॥ LMANCE ॥ मूलम् ॥-असंखकालमुक्कोसं । अंतोमुहृत्तं जहणियो ॥ कायठिई आऊणं । तं कायं तु अमुंचओ॥९०॥ व्याख्या-अपामप्कायजीवानां स्वं खकायमर्थादप्कायममुंचतामुत्कृष्टा कायस्थि| तिरसंख्यकालं भवति. जघन्यिका कायस्थितिरंतर्महतं भवति. ॥९॥ टून ॥ मूलम् ॥-अणंतकालमुक्कोसं । अंतोमुहृत्तं जहन्नयं ॥ विजढम्मि सए काए | आउजी. वाणमंतरं ॥ ९१ ॥ व्याख्या-अप्कायजीवानां स्वकीये काये त्यक्ते सत्यपरस्मिन् काये उत्पद्य पुनः खकीये काये उत्पत्तिः स्यात्तदोत्कृष्टमंतरमनंतकालं भवति. जघन्यकमंतरमंतर्मुहत भवति. वनस्पतिकाये जीवोऽनंतकालं तिष्टति, तदाऽनंतकालमंतरं भवतीति भावः ॥ ९१॥ ॥ मूलम् ॥-एएसिं वन्नओ चेव । गंधओ रसफासओ ॥ संठाणादेसओ वावि । विहाणाइ सहस्ससो ॥ ९२ ।। व्याख्या-एतेषामकायजीवानां वर्णतो गंधतो रसतः स्पर्शतः संस्थानादेशत४ श्चापि संस्थाननामतश्चापि सहस्रशो बहवो भेदा भवंति. ॥ ९२ ॥ अथ वनस्पतिजोवानाह ॥ मूलम् ॥-दुविहा वणस्सईजीवा । सुहुमा बायरा तहा ॥ पजत्तमपज्जत्ता । एवमेव दुहा C+C+4+C+ST *॥१२२७॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy