SearchBrowseAboutContactDonate
Page Preview
Page 1155
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा - ॥१२२५॥ - -+ स्यात्तदाऽनंतकालस्यांतरं जायते. वनस्पतिकायस्थजीवस्यानंतकालस्थितित्वात्, जघन्यमंतरर्मुहूर्त 5 सटोकं भवति. ॥ ८२॥ एतान्येव भावत आह ॥ मूलम् ॥-एएसिं वन्नओ चेव । गंधओ रसफासओ ॥ संठाणादेसओ वावि ॥ विहाणाइ है सहस्ससो ॥ ८३ ॥ व्याख्या-एतेषां पृथ्वीजीवानां वर्णतो गंधतो रसतः स्पर्शतः संस्थानादेशतः । संस्थाननामतश्चापि सहस्रशो विधानानि भेदा भवंति. सहस्रश इत्युपलक्षणं, वर्णादितारतम्यस्य बहुभेदत्वेनासंख्यातभेदत्वाद्वर्णादीनां भावरूपत्वात्. ॥ ८३ ॥ अथाकायभेदानाह ॥ मूलम् ॥-दुविहा आउजीवा उ । सुहमा बायरा तहा ।। पज्जत्तमपज्जत्ता । एवमेए दुहा | पुणो ॥ ८४ ॥ बायरा जे उ पजत्ता । पंचहा ते पकित्तिया ॥ सुद्धोदर य उस्से य । हरितणू महिया हिमे ॥ ८५॥ एगविहमनाणत्ता । सुहुमा तत्थ वियाहिया ॥ सुहुमा सबलोयंमि | लोयदेसे य5 बायरा ॥ ८६ ॥ व्याख्या-तिमृणां गाथानामर्थः-अप्जीवास्तु द्विविधाः, सूक्ष्मास्तथा बादरा अपि, पर्याप्ता अपर्याप्ताश्च, एवमेते द्विविधाः पुनर्वर्तते इति शेषः ॥ ८४ ॥ अथ पुनर्बादरा ये पर्याप्ता अप् + + V॥१२२५॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy