SearchBrowseAboutContactDonate
Page Preview
Page 1153
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा ॥१२२३॥ तिष्टंति, लोकस्य देशो विभागो लोकदेशस्तस्मिंस्तिष्टंति, बादरा हि कचित्कस्मिंश्चित्प्रदेशे कदाचि-12 सटोक त्संभवंति, कदाचित्कस्मिंश्चित्स्थाने न संभवंति. 'इत्तो' इति इतः क्षेत्रप्ररूपणानंतरं तेषां पृथ्वोकायजीवानां चतुर्विधं कालविभागं कालतो भेदं वक्ष्ये. ॥७९॥ ॥ मुलम् ॥-संतई पप्पणाईया । अपजवसियावि य ॥ ठिई पडुच्च साईया। सपजवलियावि य॥८॥व्याख्या-संततिं प्राप्य प्रवाहमाश्रित्यैते सूक्ष्मा बादराश्च पृवीकायजोवा अनादय आदिरहिताः, च पुनरपर्यवसिता अपि. अप्यंतरहिताः. स्थितिं प्रतीत्य, भवस्थितिकायस्थितिरूपां स्थितिमाश्रित्य संसारवर्ती जीवः संसारे पृथ्वीकायांतर्वी सन् पृथ्वीकाये कियत्कालं तिष्टतोति स्थिति-1 विचारमाश्रित्य जीवाः सादिकाः सपर्यवसिताश्चापि वर्तते. ॥ ८॥ ॥ मूलम् ।। -बाबोससहस्साइं । वासाणुकोसिया भवे ॥ आउठिई पुढवोणं | अंतोमुहुतं जहन्निया ॥ ८१ ॥ असंखकालमुक्कोसं। अंतोमुहुत्तं जहन्निया ॥ कायठिई पुढवीण । तं कायं तु 5 ॥१२२३॥ अमुचओ ॥ ८२॥ व्याख्या-पृथ्वीनां पृथ्वीकायजीवानां वर्षाणां द्वाविंशतिसहस्राण्युत्कृष्टायुःस्थि For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy