SearchBrowseAboutContactDonate
Page Preview
Page 1146
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥१२१६॥ www.kobatirth.org ॥ मूलम् ॥ - एगतेण य साईया । अपज्जवसियावि य ॥ पुहुत्तेण अणाईया । अपज्जवसियावि य ।। ६६ ॥ व्याख्या—ते सिद्धा एकत्वेनैकस्य कस्यचिन्नामग्रहणापेक्षया सादिकाः, अमुको मुनिस्तदा सिद्ध इत्यादिसहिताः सिद्धा भवंति च पुनस्ते सिद्धा अपर्यवसिता अंतरहिताः, मोक्षगमनादनंतरमंत्रागमनाऽभावादंतरहिताः, ते सिद्धाः पृथक्त्वेन बहुत्वेन सामस्त्यपेक्षयाऽनादयोऽनंताश्च. ॥ ६६ ॥ पुनस्तेषामेव स्वरूपमाह - ॥ मूलम् ॥ अरूविणो जीवघणा । नाणदंसणसन्निया ॥ अउलं सुहं संपत्ता । उवमा जस्स नत्थि उ ॥ ६७ ॥ व्याख्या - ते सिद्धा अरूपिणो वर्तते, रूपरहितत्वेन रसगंधस्पर्शानामप्यभावः, लेश्यारहिता अपि पुनः कीदृशाः सिद्धाः ? जीवघनाः, जीवाश्च ते घनाश्च जीवघनाः, जीवाः सच्चिदुपयोगयुक्ताः, घना अंतररहितत्वेन जीवप्रदेशमयाः, पुनः कीदृशाः ? ज्ञानदर्शनसंज्ञिताः, केवलज्ञानकेवलदर्शने एव संज्ञा जाता येषां ते ज्ञानदर्शनसंज्ञिताः, ज्ञानदर्शनोपयोगवंत इत्यर्थः यतः - कर्मक्लेशविमोक्षाच्च मोक्षे सुखमनुत्तरं ॥ ६७ ॥ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटीक ॥१२१६ ॥
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy