SearchBrowseAboutContactDonate
Page Preview
Page 1140
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटोर्क उत्तरा- कियंतः सिद्धा भवंतीति प्रश्नः ॥ ५१ ॥ अथैतेषामेवोत्तरं वदीत॥१२१०॥ ॥ मूलम् ॥-दस य नपुंसएसु । वीसई इत्थियासु य ॥ पुरिसेसु य अट्ठसयं । समयेगेण सिज्झई ॥ ५२ ॥ चतारि य गिहिलिंगे । अन्नलिंगे दसेव य ॥ सलिंगेण य अट्ठसयं । समयेणेगेण सिज्झई ॥ ५२ ॥ उक्कोसावगाहणाए उ । सिझंते जुगवं दुवे ॥ चत्तारिजहन्नाए । जवमज्झमटुत्तरं सयं ।। ५३ ॥ चउरुढलोए य दुवे समुद्दे । तओ जले वीसमहे तहेव य ॥ सयं च अटुत्तर तिरियलोए । समएण एगेण उ सिज्झई धुवं ॥५४॥ व्याख्या-एतासां चतसृणां गाथानामर्थः-च शब्दः | समुच्चये, दशेति दशसंख्याका नपुंसकेष्वेकस्मिन् समये सिद्ध्यंति, च पुनर्विंशतिः स्त्रीषु सिद्धयंति, पुरुषेषु च 'अट्टसयं' इत्यष्टभिरधिकं शतमष्टशतमेकस्मिन् समये सिद्धयंति. ॥५२॥ गृहिणो गृहस्थस्य |लिंगं गृहलिंगं, तस्मिन् गृहलिंगे चत्वारः सिद्धयंति, एकस्मिन् समये सिद्धि प्राप्नुवंति. अन्यलिंगे = बोद्धादिवेषे दशसंख्याकाः सिद्धयंति. स्वलिंगेन रजोहरणादिसाधुवेषेणैकेन समयेनाष्टोत्तरशतं सिद्धपंति. ॥ ५२ ॥ उत्कृष्टावगाहनायां पंनशतधनुःप्रमाणायां युगपत्समकालमेकेन समयेन द्वो ACANCEBCARCIRCRACLEON ॥१२१०॥ A For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy