________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyarmandie
उत्तरा
सटो
॥१२०६॥
स्पर्शा अष्टौ, संस्थानानि पंच, एवं सर्वेऽपि विंशतिभेदा भवंति. कृष्णनीललोहितपीतशुक्लानां पंचानां वर्णानां प्रत्येकं प्रत्येकं विंशतिविंशतिभेदमीलनाच्छतंभेदा वर्णपुद्गलस्य. अथ गन्धयोर्द्वयोः षट्चत्वारिंशद्भेदा भवंति, तद्यथा-वर्णाः पंच, रसाः पंच, स्पर्शा अष्टो, संस्थानानि पंच, एवं सर्वे त्रयोविंशतिसं| ख्याकाः,ते च सुगन्धदुर्गन्धयोस्त्रयोविंशतित्रयोविंशतिप्रमिताः, उभयमीलने षट्चत्वारिंशद्भवंति. अथ , रसपुद्गलानां शतं भेदा भवंति, तद्यथा-वर्णाः पंच, गन्धौ द्वौ, स्पर्शा अष्टो, संस्थानानि पंच, इति विंशतिभेदाः, प्रत्येकं प्रत्येकं तिक्तकटुकषायाम्लमधुरादिपंचभिर्भक्ताः संतः शतं भेदा भवंति. अथ स्पर्श भेदाः पत्रिंशदधिकं शतं, तद्यथा-वर्णाः पंच, गन्धौ द्वौ, रसाः पंच, संस्थानानि पंच, एवं सप्तदश भेदाः, तेच खरमृदुगुरुलघुरूक्षस्निग्धशीतोष्णपुद्गलैरष्टभिर्गुणिताः षट्त्रिंशदधिकशतं भेदा भवंति. प्रज्ञापनायां स्पर्शपुद्गलानां चतुरशीत्यधिकशतं (१८४) भेदा उक्ताः संति, तद्यथा-वर्णाः पंच, रसाः पंच, गन्धो द्वौ, स्पर्शाः षडन गृह्यते. यतो हि यत्र खरस्पर्शः पुद्गलो गण्यते, तत्र तदा मृदुः। F॥१२०६॥ पुदगलो न गण्यते. यत्र स्निग्धोगण्यते, तदा तत्र रूक्षो न गण्यते, परस्परविरोधिनो ह्येकत्रन तिष्टतः,
ROINEMIER
For Private And Personal Use Only