SearchBrowseAboutContactDonate
Page Preview
Page 1125
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersari Gyanmandi सटीक उत्तरा15 शंखकुंदस्फटिकसदृशाः ॥ १६ ॥ ॥ मूलम् ।। गंधओ परिणया जे उ । दुविहा ते वियाहिया ॥ सुप्भिगंधपरिणामा। दुन्भि॥११९५|| गंधा तहेव य ॥ १७॥ व्याख्या--ये तु पुद्गला गंधतः परिणताः संति, ते पुद्गला द्विविधा व्या. ख्याताः, सुरभिगंधः परिणामो येषां ते सुरभिगंधपरिणामाः, सुगंधत्वेन परिणताश्चंदनादिवदित्यर्थः. तथैव दुरभिगंधो येषां ते दुरभिगेधाः, दुर्गंधत्वेन लशुनादिवत्परिणताः ॥ १७ ॥ । मूलम् ॥-रसओ परिणया जे उ । पंचहा ते पकित्तिया ॥ तितकडुआ कसाया। अंविला महरा तहा ।। १८॥ व्याख्या-ये तु पुद्गलाः पुना रसतः परिणतास्ते पंचधा परिकीर्तिताः, तिक्ता 3. निंबसदृशाः, कटुकाः सुंठीमरिचसदृशाः, कषायाः खदिरसदृशाः, आम्ला निंबुकरससदृशाः, मधुराः । शर्करासदृशाः. ॥ १९॥ F ॥ मूलम् ।।-फासओ परिणया जे उ । अट्टहा ते पकित्तिया ॥ कक्खडा मउया चेव । गुरूआ ₹ । लहुया तहा ॥ २० ॥ व्याख्या-स्पर्शतश्च ये परिणताः पुद्गलास्तेऽष्टधा प्रकीर्तिताः, कर्कशा अजा ++CHAK-C+CCC 4%ॐॐॐR- 534 ११९५॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy