SearchBrowseAboutContactDonate
Page Preview
Page 1123
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie ॥११९३॥ AAAAAKAKKAR य॥ १२ ॥ व्याख्या-ते स्कंधाः परमाणवश्च संततिमपरापरोत्पत्तिप्रवाहरूपां प्राप्याऽनादय आदि-15 सटोकं रहिताः, तथा अपर्यवसिता अंतरहिताः. स्थितिं प्रतीत्य क्षेत्रावस्थानरूपां स्थितिमंगीकृत्य सादिकाः सपर्यवसिताश्च वर्तते. ॥ १२ ॥ सादिसपर्यवसितत्वेऽपि कियत्कालमेषां स्थितिरित्याह ॥ मूलम् ॥----असंखकालमुकोसं । इकं समय जहन्नयं ।। अजीवाण य रूवीणं । ठिई एसा वियाहिया ॥ १३ ॥ व्याख्या--स्कंधानां परमाणूनां चोत्कृष्टाऽसंख्यकालं स्थितिः, जघन्यिका चैकसमया P स्थितिः, एषा अजीवानां रूपिणां पुद्गलानां स्थितिर्व्याख्याता, एतस्मादुक्तकालात्परतोऽवश्यमेव | विचटनात्. ॥ १३ ॥ अथ कालतः स्थितिमुक्त्वा तदंतर्गतमंतरमाह ॥मूलम् ॥-अणंतकालमुक्कोसं । इकं समयं जहन्नयं ॥ अजीवाण य रूबीणं ॥ अंतरेयं वियाहियं ॥१४॥ व्याख्या-अजीवानां रूपिणां पुद्गलानां स्कंधदेशप्रदेशपरमाणूनामंतरं विक्षितक्षेत्रावस्थितेः प्रच्युतानां पुनस्तरक्षेत्रप्राप्तेर्व्यवधानमंतरमुत्कृष्टमनंतकालं भवति. जघन्यमेकसमयं भवति.8 IP॥११९३ इदमंतरं तीर्थकरेाख्यातं. पुद्गलानां हि विवक्षितक्षेत्रावस्थितितः. प्रच्युतानां कदाचित्समयावलि For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy