SearchBrowseAboutContactDonate
Page Preview
Page 1120
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyarmandie उत्तरा हासटोर्क श्चतुर्दशरज्ज्वात्मकलोकं व्याप्य स्थितः. ततो बहिरलोकमपि व्याप्याकाशास्तिकायः स्थित इत्यर्थः. समयः समयादिकः कालः समयक्षेत्रिको व्याख्यातः. समयोपलक्षित क्षेत्रं सार्धद्वयद्वीपसमुद्रात्मक | समयक्षेत्रं, तत्र भवः समयक्षेत्रिकः, सार्धद्वयद्वीपेभ्यो बहिस्तु समय आवलिका दिवसमासादिका लभेदा मनुष्यलोकाऽभावान्न विवक्षिताः ॥ ७॥ पुनरेतानेव कालत आह। ॥ मूलम् ॥-धम्माधम्मागासा । तिन्निवि एए अणाइया ॥ अपज्जवसिया चेव । सबद्धं तु ४/वियाहिया ॥८॥व्याख्या-धर्माधर्माकाशान्येतानि त्रीण्यपि सर्वाद्धमिति सर्वकालं सर्वदा स्वस्वरूपाऽपरित्यागेन नित्यान्यनादीनि, च पुनरपर्यवसितान्यंतरहितानि व्याख्यातानि.॥८॥कालस्वरूपमाह ॥ मूलम् ॥-समएवि संतई पप्प । एवमेव वियाहिया ॥ आएसं पप्प साईए । सपजयसिएवि य॥ ९॥ व्याख्या-समयोऽपि कालोऽप्येवमेव यथा धर्माधर्माकाशान्यनाद्यनंतानि तथा कालो-₹ ऽप्यनाद्यनंत इत्यर्थः. किं कृत्वा ? संततिं प्राप्य, अपरापरोत्पत्तिरूपप्रवाहात्मिकामाश्रित्य. कोऽर्थः? दि॥११९०॥ यदा हि कालस्योत्पत्तिविलोक्यते, तदा कालस्यादिरपि नास्ति, अंतोऽपि नास्तोत्यर्थः. पुनरादेशं AAAAER For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy