SearchBrowseAboutContactDonate
Page Preview
Page 1112
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटोक ॥११८२॥ र वति, इतरलोकवद् ग्राहको भवति. तथा पुनर्विक्रीणानश्च वणिग्भवति. क्रयविक्रये वर्तमानो भिक्षु स्तादृशो न भवति, भिक्षुगुणयुक्तो न भवति. सूत्रे हि भिक्षोलक्षणमेतादृशं नास्तीत्यर्थः ॥ १४ ॥ | ॥ मूलम् ॥-भिक्खियत्वं न केयत्वं । भिक्खुणा भिक्खुवत्तिणा ॥ कयविक्कओ महादोसो। भिक्ख| वत्ति सुहावहा ॥१५॥ व्याख्या-भिक्षुणा साधुना भिक्षितव्यं याचितव्यं, न तु साधुना केतव्यं, मूल्येन हटादौ गृहीतव्यं. कीदृशेन भिक्षुणा ? भिक्षावृत्तिना, भिक्षया वृत्तिरुदरपूरणं यस्य स भिक्षावृत्तिस्तेन. | यतो हि भिक्षोः क्रयविक्रययोर्महान् दोषोऽस्ति. साधोर्भिक्षावृत्तिः सुखावहास्ति. भिक्षया वृत्तिभिः | |क्षावृत्तिः, सा सुखमावहति पूरयतीति सुखावहा सुखपूरका. ॥ १५ ॥ ॥ मृलम् ॥-समुयाणं उंछमेसिज्जा | जहासुत्तमणिंदियं ॥ लाभालाभंमि संतु: । पिंडवायं चरे मुणी॥१६॥ व्याख्या-मुनिः साधुर्यथासूत्रं सूत्रोक्तरीत्याऽनिंदितंनिंदारहितं समुदानं भैक्ष्यं भिक्षासमूहमेषयेद्वेषयेत्. कथंभूतं भैक्ष्यं ? उंछमिवोंछमन्यान्यपृथक्पृथक्कणग्रहणमिवान्यान्यगृहादल्पाल्प- ति॥११८२॥ मोलनेन मधुकरवृत्त्या भ्रमन्निच्छेदित्यर्थः. पुनः साधुर्लाभालाभे आहारप्राप्तावप्राप्ती वा संतुष्टः सन् ॐISISEASEAR- 55 For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy