SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www kobirth.org Acharya Shri Kailassagersuri Gyarmandie १०६॥ उत्तरा- च कोतुकेन शरावसंपुटं दूरीकृत्य दोपोद्योते दृष्टो जनकः, ज्ञातं मातृकपटं, तया चिंतितं यद्भवति सटीक तद्भवतु, मयानेनैव सह विलासः कार्यः, इति चिंतयित्वा जागरितेन तेन समं पुनर्भोगान् भुक्त्वा सा सुप्ता, सोऽपि सुप्तः; द्वावपि निद्राणो, प्रभातेऽपि न जाग्रतः, प्राताह्मणी तत्रागत्य तो तथा सुप्तो दृष्ट्वेमां मागधिकां पठति-अइरुग्गएवि सूरिए । चेइए अ थूभगएवि वायसे ॥ भित्तीइगएवि आयवे सहि । सुहिए हु जणे न बुज्झइ ॥१॥ अस्या व्याख्या-अचिरोद्गतकेऽपि च सूर्ये 2 कोऽर्थः ? प्रथमोदिते रवी चैत्यस्तूपगते च वायसे अनेनोच्चविवस्वतीत्याह, भित्तिगते चातपे, अनेनो5च्चतर इत्यर्थः, हे सखि ! सुखिनो हर्वाक्यालंकारे, जनोन बुध्यते, न निद्रां जहाति, अनेनात्मनो दुःखित्वं || प्रकटयति, सा हि भर्तविरहदुःखिता न रात्रौ निद्रां लब्धवतीति मागधिकार्थः. जननीप्रोक्तामिमा मागधिकां श्रुत्वा पुत्री विनिद्रा प्राह-तुमेवह अंब मालवे। म हु विमाणे य जक्खमागयं ॥ जक्खो अन हु एह तायए । अन्नं माय गवेस तातयं ॥१॥ अस्या व्याख्या-त्वमेवांब मातः! ॥१०६॥ ह इत्यामंत्रणे अलाप्युक्तवती शिक्षासमये, य यथा 'माहुत्ति ' मैव — विमाणयत्ति' यक्षमागतं 09000000000000000000 00000000000000000000 For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy