SearchBrowseAboutContactDonate
Page Preview
Page 1098
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Si Kailassagersuri Gyarmandie उत्तरा सटोक ॥११६८॥ NAGARIKAAKAKK सुक्कलेसाए ॥ ४६॥ व्याख्या-शुक्ललेश्याया जघन्या स्थितिर्मुहर्ताद्धेत्यंतर्मुहर्तकालं स्थितिख़तव्या. तथा पुनः शुक्ललेश्याया उत्कृष्टा स्थितिस्तु पूर्वकोटी नववर्य्यना ज्ञातव्या. इह यद्यपि कश्चिद. ष्टवार्षिकोऽपि पूर्वकोटयायुव॑तपरिणाममाप्नोति, तथापि नैतावद्वयःस्थस्य नववर्षपर्यायादर्वाक् शुक्ललेश्या संभवति. अतो नववर्षोंना पूर्वकोटिरुक्ता. ॥ ४६॥ ॥ मूलम् ॥-एसा तिरियनराणं । लेसाण ठिई उ पन्निया होइ॥ तेण परं बुच्छामि । लेसाण ठिई उ देवाणं ॥४७॥ व्याख्या-एषा स्थितिस्तिरश्च नराणां च वर्णिता भवति.' तेणेति' पंचमीस्थाने प्राकृतत्वातृतीया, ततः परं देवानां लेश्यानां स्थिति वक्ष्यामि. ॥४७॥ ॥ मूलम् ॥-दसवाससहस्साई । किण्हाए ठिई जहन्निया होइ ॥ पलियमसंखिज्जइमो । | उक्कोसा होइ किण्हाए ॥४८॥ व्याख्या--कृष्णायाः कृष्णलेश्याया द्वादशवर्षसहस्राणि जघन्यका स्थितिर्भवति. पुनः कृष्णलेश्यायाः पल्योपमासंख्येयतमो भाग उत्कृष्टा स्थितिर्भवति. इयं च द्विविधा स्थितिर्भवनपतिव्यंतराणामेतावदायुषामपेक्षयोक्तास्ति. ॥४८॥ AURAHAOCIENCRACHCHOOLCO90 ॥११६८॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy