________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सटीक
- CA
उत्तरा
॥ मूलम् ॥-मुहत्तद्धं तु जहन्ना । तित्तीसं सागरा मुहत्तहिया ॥ उक्कोसा होइ ठिई। नायवा 15 सुकलेसाए ॥ ३९॥ व्याख्या-शुक्ललेश्याया इयं स्थितिख़तव्या-जघन्या स्थितिरंतर्मुहूर्त, शु. ॥११६५॥
क्ललेश्यायास्त्रयस्त्रिंशत्सागरोपमाणि मुहर्ताधिकान्युत्कृष्टा स्थितिर्भवति. ॥ ३९॥
मूलम् ॥-एसा खलु लेसाणं । ओहेणं ठिई उ वन्निया होइ ॥ चउसुवि गईसु एत्तो । लेऐसाण ठिई उ वोच्छामि ॥ ४०॥ व्याख्या-एषा लेश्यानां षण्णामप्योघेन सामान्यप्रकारेण गति
| विवक्षांविना स्थितिवर्णिता भवति. इतश्चतसृषु गतिषु लेश्यानां सर्वासां स्थिति वक्ष्यामि. ॥ ४०॥ | ॥ मूलम् ॥-दसवाससहस्साई । काऊए ठिई जहन्निया होइ ॥ तिणुदहीपलिओवम-मसं
खभागं च उक्कोसा ॥४१॥ व्याख्या-कापोतायाः कापोतलेश्याया दशवर्षसहस्राणि जघन्यिका | स्थितिर्भवति, प्रथमायां पृथिव्यां रत्नप्रभायां प्रथमप्रस्तटेऽस्ति, तलस्थानां हि जघन्यतो दशवर्षसहस्रायुष्कत्वात्. उत्कृष्टा स्थितिस्तु कापोतलेश्यायास्त्रीणि सागरोपमाणि पल्योपमासंख्येयभागयुक्तानि. इयं तु स्थितिस्तृतीयपृथिव्या वालुकप्रभाया उपरितनप्रस्तटनारकाणामेतावतो स्थितिरस्तीति.॥४१॥
LCCORACK
॥११६
For Private And Personal Use Only