________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीक
॥११५५॥
॥ मूलम् ॥-तिपिहोवि नवविहो वा । सत्तावीसइविहेक्कासोओ वा ॥ दुसओ तेयालो वा ।। लेसाणं होइ परिणामो॥ २०॥ व्याख्या-लेश्यानां परिणामस्तद्रुपगमनात्मकस्त्रिविधोऽपि भवति, पुनर्नवविधो भवति, तथा सप्तविंशतिविधः, तथैकाशीतिविधः, तथा पुनस्त्रिचत्वारिंशदधिकद्विशतविधो वा लेश्यानां परिणामो भवति. तत्र त्रिविधो यथा-जघन्यमध्यमोत्कृष्टभेदेन भवति प्रत्येकं. यदेतेषामपि जघन्यादीनां स्वस्थानतारतम्यचिंतायां त्रयेण गुणना क्रियते तदा नवविधः, एवं पुनस्त्रिकगुणनया सप्तविंशतिविधत्वं भवति, एवं पुनः पुनर्गुणनयैकाशीतिविधत्वं भवति, पश्चात्पुनरेवं । त्रिचत्वारिंशदधिकद्विशतविधत्वं भावनीयं, उपलक्षणं चेदं, तरतमयोगविचारणया संख्यानियमो नास्ति. तथा च प्रज्ञापनासूत्रे-किण्हलेसाणं भंते कइविहं परिणामं परिणमइ? गोयमा ! तिविहं । वा, नवविहं वा, सत्तावीसइविहं वा, इक्कासीइविहं वा, तेयालज्झहिय दुसयविहं वा बहुं वा परिणाम परिणमइ, जाव सुक्कलेसाइत्ति. ॥ २० ॥ अथ तावत्कृष्णलेश्यापरिणाममाह
*॥११५५॥ ॥ मूलम् ॥-पंचासवप्पवत्तो । तीहिं अगुत्तो छसु अविरओ य ॥ तिवारंभपरिणओ । खुद्दो
55ॐॐॐ
For Private And Personal Use Only