SearchBrowseAboutContactDonate
Page Preview
Page 1081
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandi ॥११५१॥ भ्योऽपि नीलाया अनंतगुणो रसस्तीक्ष्णो भवति. ॥ १ ॥ सटोकं ॥ मूलम् ॥-जह तरुणअंबयरसो । तुंवरकविठ्ठस्स वावि जारिसओ ॥ इत्तोवि अणंतगुणो। | रसो उ काओय नायवो ॥ १२ ॥ व्याख्या-कापोतलेश्याया रस ईदृशो ज्ञातव्यः. ईदृशः कोदृशः? यादशस्तरुणानकरसो भवति, तरुणमपरिपक्वं यदाम्रकमाम्रफलं तरुणाम्रकं, तस्य रसस्तरुणाम्रकरसः, 8 तथा पुनस्तुंवरकपित्थस्य रसो यादृशो भवति, तुंवरं कच्चं कपित्थं तुंवरकपित्थं, तस्य रसो यादग्भवति, एभ्योऽप्यनंतगुणो रसः कापोतलेश्याया ज्ञातव्यः ॥ १२ ॥ ॥ मूलम् ॥-जह परिणयंवगरसो । पक्ककविठ्ठस्स वावि जारिसओ ॥ इत्तोवि अणतगुणो । रसो य तेऊए नायवो॥१३॥ व्याख्या-तेजोलेश्याया ईदृशो रसो भवति. ईदृशः कीदृशः? यादृशः परिणताम्रकरसो भवति, पक्काम्रफलस्य रसोभवति. पुनर्यादृशः पक्ककपित्थस्यापि रसोभवति, 'इत्तो' एभ्योऽप्यनंतगुणो रसस्तेजोलेश्याया ज्ञातव्यः, इत्यनेन किंचिदाम्लः किंचिन्मधुरश्चेति हाद. ॥१३॥ " ॥११५१॥ ॥ मूलम् ॥-वरवारुणीयरसो । विविहाण व आसवाण जारिसओ ॥ महुमेरगस्स य रसो। CA-KA-CONC+SANKRACANCIA* For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy