SearchBrowseAboutContactDonate
Page Preview
Page 1077
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥११४७॥ www.kobatirth.org तु जहक ॥ ३ ॥ व्याख्या - एतानि लेश्यानां यथाक्रमं नामानि ज्ञेयानि प्रथमा कृष्णा १, च पुनर्द्वितीया नीला २, तृतीया कापोतनाम्नी ३, चतुर्थी तेजोलेश्या ४, पंचमी पद्मलेश्या ५, च पदपूरणे, च पुनः षष्टी शुक्ललेश्या. एवं षण्णामपि नामानि ॥ ३ ॥ अथ वर्णानाह ॥ मूलम् ॥ - जीमूतनिद्धसंकासा । गवलरिट्ठगसन्निभा ॥ खंजंजणनयणनिभा । किण्हा लेसा उ वण्णओ ॥ ४ ॥ व्याख्या- पूर्व कृष्णलेश्या वर्णतो ज्ञेया, कीदृशी कृष्णलेश्या ? स्निग्धजीमूतसं|कासा, प्राकृतत्वात् स्निग्धशब्दस्य परनिपातः स्निग्धश्चासी जीमूतश्च स्निग्धजीमूतस्तेन संकाशा स्निग्धजीमृतसंकाशा, सजलघनसदृशा पुनः कीदृशी ? गवलारिष्टकसन्निभा, गवलं चारिष्टकं च गवलारिष्टके, ताभ्यां संनिभा गवलारिष्टकसंनिभा, गवलं माहिषं श्रृंगं, अरिष्टमरिष्टफलमरिष्टरत्नं वा, ताभ्यां सदृशी. पुनः कीदृशी ? खंजांजननयननिभा, खंजं च अंजनं च नयनं च खंजांजननयनानि, तैर्निभा खंजांजननयननिभा. खंज शकटचक्रांतर्गत लोहदंडोपरिघृताभ्यक्तशणादिबंधनं श्यामोभूतं, अंजनं कज्जलं, नयनं नेत्रकनीनिका, तैर्निभा सदृशी. ॥ ४ ॥ अथ नीललेश्याया वर्णमाह For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटोकं ॥११४७॥
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy