SearchBrowseAboutContactDonate
Page Preview
Page 1061
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटोक ॥११३१॥ AF-DA सा स्त्यानगृद्धिः. अथवा स्त्याना संहतोपचिता ऋद्विर्यस्यां सा स्त्यानःि, यस्या उदये हि वासुदेवार्धवलः प्रबलरागद्वेषवांश्च जंतुर्जायते, अत एव दिनचिंतितार्थसाधिनीयं पंचमी भवति. ५.॥५॥ ॥ मूलम् ॥-चक्खुमचक्खुओहिस्स । दरिसणे केवले य आवरणे ॥ एवं तु नवविगप्पं । नायवं दरिसणावरणं ॥६॥ व्याख्या-एवं त्वमुना प्रकारेण नवविकल्पं नवविधं दर्शनावरणं कर्म ज्ञातव्यं. दर्शनं सम्यक्त्वमावृणोतीति दर्शनावरणं, पंच निद्राः पूर्वगाथायामुक्ताः चत्वारोऽमीभेदाः, ते के? उच्यते-' चक्खुमचक्खुओहिस्स दरिसणे' इति, तत्र 'चक्खुमचक्खुओहिस्स'इत्येकपदं, चक्षुश्च अचक्षुश्चावधिश्च चक्षुरचक्षुरवधिस्तस्य चक्षुरचक्षुरवधेरावरणं, चक्षुरचक्षुरवधेरित्यत्र प्राकृतत्वाद् बंद एकत्वं पुंस्त्वं च. तथा दर्शने रूपसामान्यग्रहणे यदावरणं, च पुनः केवले केवलज्ञाने यदावरणं, एवं नवविधं. चक्षुषा दृश्यते ज्ञायते इति चक्षुर्दर्शनं, तदावृणोत्याच्छादयतीति चक्षुर्दर्शनावरणं १. तथा चक्षुषोऽन्यदचक्षुः, श्रोत्रनकरसनास्पर्शरूपमिंद्रियचतुष्कं, तेनाचक्षुषा दृश्यते इत्यचक्षुदर्शनं, तदावृणोती. त्यचक्षुर्दर्शनावरण. रूपवदद्रव्यं सामान्यप्रकारेण मर्यादासहितं दृश्यते इत्यवधिदर्शनं, तदावृणोती 5.4-OCCAKACAKACECA4 ॐ5 ॥११३१॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy