SearchBrowseAboutContactDonate
Page Preview
Page 1059
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटोकं उत्तरा ११२९॥ दर्शनावरणं, दर्शनं सम्यक्त्वमावृणोतीति दर्शनावरणं, प्रतीहारवत्सम्यक्त्वमपं न दर्शयति. २. तथा वेदनीयं, वेद्यते सातासाताऽनेनेति वेदनीयं, मधुलिप्तखड्गधारातुल्यं तृतीयं कर्म.३. तथा पुनहि, | मुद्यते मूर्छितो भवति जीवोऽनेनेति मोहः, मद्यवच्चतुर्थं मोहनीयं, मोहाय योग्यं मोहनीयकर्म ज्ञेयं. १. तथैव चायाति वकीयावसरे इत्यायुगतिः, निःसरितुमिच्छन्नपि जीवो निगतुं न शक्नोति, यमिन र सति निगडवद्ध इव तिष्टतोत्यायुषः स्वभावः, इति पंचममायुःकर्म. ५. तथा नामयति चतस्कृषु गतिष नवीनान्नवीनान पर्यायन् प्रापयति जीवंप्रतीति नाम, चित्रकारवन्नामकर्म षष्ठं ज्ञेयं.६.गोत्र्यंते आइयंते लघुना दीर्घेण वा शब्देन जीवोऽनेनेति गोत्रं, कुंभकारवघटकलशशरावकुंडकादिभांडकृतद्भवति, इदं गोत्रं कर्म सप्तमं ७. तथांतर्मध्ये दातृग्राहकयोर्विचाले आयातीत्यंतरायः. यथा राजा कस्मैचिदातुमुपदिशति, तत्र भांडागारिकोंतराले विघ्नकृद्भवति, तादृगंतरायकर्माष्टमं भवति. ८. तत्र | चाष्टानां कर्मणामादो ज्ञानावरणं दर्शनावरणं च प्रतिपादितं, तत्वादात्मनः स्वभावस्तु ज्ञानदर्शरूप | एवास्ति, अतस्तदावरणमादावुक्तं, आभ्यां कर्मभ्यां जीवस्य स्वभाव आबियते, अतस्तयोर्मुख्यत्वं.16 For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy