SearchBrowseAboutContactDonate
Page Preview
Page 1057
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा 1 ॥ मूलम् ॥-अणाइकालप्पभवस्स एसो । सवस्स दुक्खस्स पमोक्खमग्गो ॥ वियाहिओ जं] सटोकं समुविच्च सत्ता । कमेण अच्चंतसुही भवंतित्तिबेमि ॥ ११ ॥ व्याख्या-तीर्थकररेष सर्वस्य संसार॥११२७॥ दुःखस्य प्रमोक्षमागों व्याख्यातः. यं प्रमोक्षमार्ग क्रमेण समुपेत्य सम्यक् प्रतिपद्य सत्वाः प्राणिनोFऽत्यंत सुखिनो भवंति. कीदृशस्य सर्वस्य दुःखस्य ? अनादिकालप्रभवस्येत्यहं ब्रवोमीति सुधर्मास्वामी जंबूस्वामिनं प्राह. ।। ११ ॥ इति श्रीमदुत्तराध्ययनसूत्रार्थदीपिकायामुपाध्यायश्रीलक्ष्मीकोर्तिगणिशिष्यलक्ष्मीवल्लभगणिविरचितायां द्वात्रिंशत्तमं प्रमादस्थानाख्यमध्ययनं संपूर्ण. ॥ ३२॥ श्रीरस्तु.॥ hanumaCO3004BREETIRECENTERSTARCATIONaveena ॥ अथ त्रयास्त्रिंशत्तममध्ययनं प्रारभ्यते॥ RECROCOCCA ॥११२७॥ पूर्वस्मिन्नध्ययने प्रमादपरिहार उक्तः, तथा प्रमादस्थानान्युक्तानि, तैः प्रमादैः कृत्वा कर्मप्रकृ-13 For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy